Declension table of ?prāṅnyāya

Deva

MasculineSingularDualPlural
Nominativeprāṅnyāyaḥ prāṅnyāyau prāṅnyāyāḥ
Vocativeprāṅnyāya prāṅnyāyau prāṅnyāyāḥ
Accusativeprāṅnyāyam prāṅnyāyau prāṅnyāyān
Instrumentalprāṅnyāyena prāṅnyāyābhyām prāṅnyāyaiḥ prāṅnyāyebhiḥ
Dativeprāṅnyāyāya prāṅnyāyābhyām prāṅnyāyebhyaḥ
Ablativeprāṅnyāyāt prāṅnyāyābhyām prāṅnyāyebhyaḥ
Genitiveprāṅnyāyasya prāṅnyāyayoḥ prāṅnyāyānām
Locativeprāṅnyāye prāṅnyāyayoḥ prāṅnyāyeṣu

Compound prāṅnyāya -

Adverb -prāṅnyāyam -prāṅnyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria