Declension table of ?prāṅnayana

Deva

NeuterSingularDualPlural
Nominativeprāṅnayanam prāṅnayane prāṅnayanāni
Vocativeprāṅnayana prāṅnayane prāṅnayanāni
Accusativeprāṅnayanam prāṅnayane prāṅnayanāni
Instrumentalprāṅnayanena prāṅnayanābhyām prāṅnayanaiḥ
Dativeprāṅnayanāya prāṅnayanābhyām prāṅnayanebhyaḥ
Ablativeprāṅnayanāt prāṅnayanābhyām prāṅnayanebhyaḥ
Genitiveprāṅnayanasya prāṅnayanayoḥ prāṅnayanānām
Locativeprāṅnayane prāṅnayanayoḥ prāṅnayaneṣu

Compound prāṅnayana -

Adverb -prāṅnayanam -prāṅnayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria