Declension table of ?prāṅnāsikī

Deva

FeminineSingularDualPlural
Nominativeprāṅnāsikī prāṅnāsikyau prāṅnāsikyaḥ
Vocativeprāṅnāsiki prāṅnāsikyau prāṅnāsikyaḥ
Accusativeprāṅnāsikīm prāṅnāsikyau prāṅnāsikīḥ
Instrumentalprāṅnāsikyā prāṅnāsikībhyām prāṅnāsikībhiḥ
Dativeprāṅnāsikyai prāṅnāsikībhyām prāṅnāsikībhyaḥ
Ablativeprāṅnāsikyāḥ prāṅnāsikībhyām prāṅnāsikībhyaḥ
Genitiveprāṅnāsikyāḥ prāṅnāsikyoḥ prāṅnāsikīnām
Locativeprāṅnāsikyām prāṅnāsikyoḥ prāṅnāsikīṣu

Compound prāṅnāsiki - prāṅnāsikī -

Adverb -prāṅnāsiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria