Declension table of ?prāṅnāsikā

Deva

FeminineSingularDualPlural
Nominativeprāṅnāsikā prāṅnāsike prāṅnāsikāḥ
Vocativeprāṅnāsike prāṅnāsike prāṅnāsikāḥ
Accusativeprāṅnāsikām prāṅnāsike prāṅnāsikāḥ
Instrumentalprāṅnāsikayā prāṅnāsikābhyām prāṅnāsikābhiḥ
Dativeprāṅnāsikāyai prāṅnāsikābhyām prāṅnāsikābhyaḥ
Ablativeprāṅnāsikāyāḥ prāṅnāsikābhyām prāṅnāsikābhyaḥ
Genitiveprāṅnāsikāyāḥ prāṅnāsikayoḥ prāṅnāsikānām
Locativeprāṅnāsikāyām prāṅnāsikayoḥ prāṅnāsikāsu

Adverb -prāṅnāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria