Declension table of ?prāṅmukhatva

Deva

NeuterSingularDualPlural
Nominativeprāṅmukhatvam prāṅmukhatve prāṅmukhatvāni
Vocativeprāṅmukhatva prāṅmukhatve prāṅmukhatvāni
Accusativeprāṅmukhatvam prāṅmukhatve prāṅmukhatvāni
Instrumentalprāṅmukhatvena prāṅmukhatvābhyām prāṅmukhatvaiḥ
Dativeprāṅmukhatvāya prāṅmukhatvābhyām prāṅmukhatvebhyaḥ
Ablativeprāṅmukhatvāt prāṅmukhatvābhyām prāṅmukhatvebhyaḥ
Genitiveprāṅmukhatvasya prāṅmukhatvayoḥ prāṅmukhatvānām
Locativeprāṅmukhatve prāṅmukhatvayoḥ prāṅmukhatveṣu

Compound prāṅmukhatva -

Adverb -prāṅmukhatvam -prāṅmukhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria