Declension table of ?prāṅīṣa

Deva

MasculineSingularDualPlural
Nominativeprāṅīṣaḥ prāṅīṣau prāṅīṣāḥ
Vocativeprāṅīṣa prāṅīṣau prāṅīṣāḥ
Accusativeprāṅīṣam prāṅīṣau prāṅīṣān
Instrumentalprāṅīṣeṇa prāṅīṣābhyām prāṅīṣaiḥ prāṅīṣebhiḥ
Dativeprāṅīṣāya prāṅīṣābhyām prāṅīṣebhyaḥ
Ablativeprāṅīṣāt prāṅīṣābhyām prāṅīṣebhyaḥ
Genitiveprāṅīṣasya prāṅīṣayoḥ prāṅīṣāṇām
Locativeprāṅīṣe prāṅīṣayoḥ prāṅīṣeṣu

Compound prāṅīṣa -

Adverb -prāṅīṣam -prāṅīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria