Declension table of ?prāṅgaṇa

Deva

NeuterSingularDualPlural
Nominativeprāṅgaṇam prāṅgaṇe prāṅgaṇāni
Vocativeprāṅgaṇa prāṅgaṇe prāṅgaṇāni
Accusativeprāṅgaṇam prāṅgaṇe prāṅgaṇāni
Instrumentalprāṅgaṇena prāṅgaṇābhyām prāṅgaṇaiḥ
Dativeprāṅgaṇāya prāṅgaṇābhyām prāṅgaṇebhyaḥ
Ablativeprāṅgaṇāt prāṅgaṇābhyām prāṅgaṇebhyaḥ
Genitiveprāṅgaṇasya prāṅgaṇayoḥ prāṅgaṇānām
Locativeprāṅgaṇe prāṅgaṇayoḥ prāṅgaṇeṣu

Compound prāṅgaṇa -

Adverb -prāṅgaṇam -prāṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria