Declension table of ?prāṅga

Deva

NeuterSingularDualPlural
Nominativeprāṅgam prāṅge prāṅgāṇi
Vocativeprāṅga prāṅge prāṅgāṇi
Accusativeprāṅgam prāṅge prāṅgāṇi
Instrumentalprāṅgeṇa prāṅgābhyām prāṅgaiḥ
Dativeprāṅgāya prāṅgābhyām prāṅgebhyaḥ
Ablativeprāṅgāt prāṅgābhyām prāṅgebhyaḥ
Genitiveprāṅgasya prāṅgayoḥ prāṅgāṇām
Locativeprāṅge prāṅgayoḥ prāṅgeṣu

Compound prāṅga -

Adverb -prāṅgam -prāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria