Declension table of ?prāṅāyata

Deva

NeuterSingularDualPlural
Nominativeprāṅāyatam prāṅāyate prāṅāyatāni
Vocativeprāṅāyata prāṅāyate prāṅāyatāni
Accusativeprāṅāyatam prāṅāyate prāṅāyatāni
Instrumentalprāṅāyatena prāṅāyatābhyām prāṅāyataiḥ
Dativeprāṅāyatāya prāṅāyatābhyām prāṅāyatebhyaḥ
Ablativeprāṅāyatāt prāṅāyatābhyām prāṅāyatebhyaḥ
Genitiveprāṅāyatasya prāṅāyatayoḥ prāṅāyatānām
Locativeprāṅāyate prāṅāyatayoḥ prāṅāyateṣu

Compound prāṅāyata -

Adverb -prāṅāyatam -prāṅāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria