Declension table of ?prādurbhūtā

Deva

FeminineSingularDualPlural
Nominativeprādurbhūtā prādurbhūte prādurbhūtāḥ
Vocativeprādurbhūte prādurbhūte prādurbhūtāḥ
Accusativeprādurbhūtām prādurbhūte prādurbhūtāḥ
Instrumentalprādurbhūtayā prādurbhūtābhyām prādurbhūtābhiḥ
Dativeprādurbhūtāyai prādurbhūtābhyām prādurbhūtābhyaḥ
Ablativeprādurbhūtāyāḥ prādurbhūtābhyām prādurbhūtābhyaḥ
Genitiveprādurbhūtāyāḥ prādurbhūtayoḥ prādurbhūtānām
Locativeprādurbhūtāyām prādurbhūtayoḥ prādurbhūtāsu

Adverb -prādurbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria