Declension table of prādurbhāva

Deva

MasculineSingularDualPlural
Nominativeprādurbhāvaḥ prādurbhāvau prādurbhāvāḥ
Vocativeprādurbhāva prādurbhāvau prādurbhāvāḥ
Accusativeprādurbhāvam prādurbhāvau prādurbhāvān
Instrumentalprādurbhāveṇa prādurbhāvābhyām prādurbhāvaiḥ prādurbhāvebhiḥ
Dativeprādurbhāvāya prādurbhāvābhyām prādurbhāvebhyaḥ
Ablativeprādurbhāvāt prādurbhāvābhyām prādurbhāvebhyaḥ
Genitiveprādurbhāvasya prādurbhāvayoḥ prādurbhāvāṇām
Locativeprādurbhāve prādurbhāvayoḥ prādurbhāveṣu

Compound prādurbhāva -

Adverb -prādurbhāvam -prādurbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria