Declension table of ?prāduṣya

Deva

NeuterSingularDualPlural
Nominativeprāduṣyam prāduṣye prāduṣyāṇi
Vocativeprāduṣya prāduṣye prāduṣyāṇi
Accusativeprāduṣyam prāduṣye prāduṣyāṇi
Instrumentalprāduṣyeṇa prāduṣyābhyām prāduṣyaiḥ
Dativeprāduṣyāya prāduṣyābhyām prāduṣyebhyaḥ
Ablativeprāduṣyāt prāduṣyābhyām prāduṣyebhyaḥ
Genitiveprāduṣyasya prāduṣyayoḥ prāduṣyāṇām
Locativeprāduṣye prāduṣyayoḥ prāduṣyeṣu

Compound prāduṣya -

Adverb -prāduṣyam -prāduṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria