Declension table of ?prāduṣkaraṇa

Deva

NeuterSingularDualPlural
Nominativeprāduṣkaraṇam prāduṣkaraṇe prāduṣkaraṇāni
Vocativeprāduṣkaraṇa prāduṣkaraṇe prāduṣkaraṇāni
Accusativeprāduṣkaraṇam prāduṣkaraṇe prāduṣkaraṇāni
Instrumentalprāduṣkaraṇena prāduṣkaraṇābhyām prāduṣkaraṇaiḥ
Dativeprāduṣkaraṇāya prāduṣkaraṇābhyām prāduṣkaraṇebhyaḥ
Ablativeprāduṣkaraṇāt prāduṣkaraṇābhyām prāduṣkaraṇebhyaḥ
Genitiveprāduṣkaraṇasya prāduṣkaraṇayoḥ prāduṣkaraṇānām
Locativeprāduṣkaraṇe prāduṣkaraṇayoḥ prāduṣkaraṇeṣu

Compound prāduṣkaraṇa -

Adverb -prāduṣkaraṇam -prāduṣkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria