Declension table of ?prāduṣkṛtavapus

Deva

NeuterSingularDualPlural
Nominativeprāduṣkṛtavapuḥ prāduṣkṛtavapuṣī prāduṣkṛtavapūṃṣi
Vocativeprāduṣkṛtavapuḥ prāduṣkṛtavapuṣī prāduṣkṛtavapūṃṣi
Accusativeprāduṣkṛtavapuḥ prāduṣkṛtavapuṣī prāduṣkṛtavapūṃṣi
Instrumentalprāduṣkṛtavapuṣā prāduṣkṛtavapurbhyām prāduṣkṛtavapurbhiḥ
Dativeprāduṣkṛtavapuṣe prāduṣkṛtavapurbhyām prāduṣkṛtavapurbhyaḥ
Ablativeprāduṣkṛtavapuṣaḥ prāduṣkṛtavapurbhyām prāduṣkṛtavapurbhyaḥ
Genitiveprāduṣkṛtavapuṣaḥ prāduṣkṛtavapuṣoḥ prāduṣkṛtavapuṣām
Locativeprāduṣkṛtavapuṣi prāduṣkṛtavapuṣoḥ prāduṣkṛtavapuḥṣu

Compound prāduṣkṛtavapus -

Adverb -prāduṣkṛtavapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria