Declension table of ?prāduṣkṛtavapus

Deva

MasculineSingularDualPlural
Nominativeprāduṣkṛtavapuḥ prāduṣkṛtavapuṣau prāduṣkṛtavapuṣaḥ
Vocativeprāduṣkṛtavapuḥ prāduṣkṛtavapuṣau prāduṣkṛtavapuṣaḥ
Accusativeprāduṣkṛtavapuṣam prāduṣkṛtavapuṣau prāduṣkṛtavapuṣaḥ
Instrumentalprāduṣkṛtavapuṣā prāduṣkṛtavapurbhyām prāduṣkṛtavapurbhiḥ
Dativeprāduṣkṛtavapuṣe prāduṣkṛtavapurbhyām prāduṣkṛtavapurbhyaḥ
Ablativeprāduṣkṛtavapuṣaḥ prāduṣkṛtavapurbhyām prāduṣkṛtavapurbhyaḥ
Genitiveprāduṣkṛtavapuṣaḥ prāduṣkṛtavapuṣoḥ prāduṣkṛtavapuṣām
Locativeprāduṣkṛtavapuṣi prāduṣkṛtavapuṣoḥ prāduṣkṛtavapuḥṣu

Compound prāduṣkṛtavapus -

Adverb -prāduṣkṛtavapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria