Declension table of ?prāduṣkṛtā

Deva

FeminineSingularDualPlural
Nominativeprāduṣkṛtā prāduṣkṛte prāduṣkṛtāḥ
Vocativeprāduṣkṛte prāduṣkṛte prāduṣkṛtāḥ
Accusativeprāduṣkṛtām prāduṣkṛte prāduṣkṛtāḥ
Instrumentalprāduṣkṛtayā prāduṣkṛtābhyām prāduṣkṛtābhiḥ
Dativeprāduṣkṛtāyai prāduṣkṛtābhyām prāduṣkṛtābhyaḥ
Ablativeprāduṣkṛtāyāḥ prāduṣkṛtābhyām prāduṣkṛtābhyaḥ
Genitiveprāduṣkṛtāyāḥ prāduṣkṛtayoḥ prāduṣkṛtānām
Locativeprāduṣkṛtāyām prāduṣkṛtayoḥ prāduṣkṛtāsu

Adverb -prāduṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria