Declension table of ?prāduṣkṛta

Deva

NeuterSingularDualPlural
Nominativeprāduṣkṛtam prāduṣkṛte prāduṣkṛtāni
Vocativeprāduṣkṛta prāduṣkṛte prāduṣkṛtāni
Accusativeprāduṣkṛtam prāduṣkṛte prāduṣkṛtāni
Instrumentalprāduṣkṛtena prāduṣkṛtābhyām prāduṣkṛtaiḥ
Dativeprāduṣkṛtāya prāduṣkṛtābhyām prāduṣkṛtebhyaḥ
Ablativeprāduṣkṛtāt prāduṣkṛtābhyām prāduṣkṛtebhyaḥ
Genitiveprāduṣkṛtasya prāduṣkṛtayoḥ prāduṣkṛtānām
Locativeprāduṣkṛte prāduṣkṛtayoḥ prāduṣkṛteṣu

Compound prāduṣkṛta -

Adverb -prāduṣkṛtam -prāduṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria