Declension table of ?prādoṣikā

Deva

FeminineSingularDualPlural
Nominativeprādoṣikā prādoṣike prādoṣikāḥ
Vocativeprādoṣike prādoṣike prādoṣikāḥ
Accusativeprādoṣikām prādoṣike prādoṣikāḥ
Instrumentalprādoṣikayā prādoṣikābhyām prādoṣikābhiḥ
Dativeprādoṣikāyai prādoṣikābhyām prādoṣikābhyaḥ
Ablativeprādoṣikāyāḥ prādoṣikābhyām prādoṣikābhyaḥ
Genitiveprādoṣikāyāḥ prādoṣikayoḥ prādoṣikāṇām
Locativeprādoṣikāyām prādoṣikayoḥ prādoṣikāsu

Adverb -prādoṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria