Declension table of ?prādoṣā

Deva

FeminineSingularDualPlural
Nominativeprādoṣā prādoṣe prādoṣāḥ
Vocativeprādoṣe prādoṣe prādoṣāḥ
Accusativeprādoṣām prādoṣe prādoṣāḥ
Instrumentalprādoṣayā prādoṣābhyām prādoṣābhiḥ
Dativeprādoṣāyai prādoṣābhyām prādoṣābhyaḥ
Ablativeprādoṣāyāḥ prādoṣābhyām prādoṣābhyaḥ
Genitiveprādoṣāyāḥ prādoṣayoḥ prādoṣāṇām
Locativeprādoṣāyām prādoṣayoḥ prādoṣāsu

Adverb -prādoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria