Declension table of ?prādhyeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprādhyeṣaṇam prādhyeṣaṇe prādhyeṣaṇāni
Vocativeprādhyeṣaṇa prādhyeṣaṇe prādhyeṣaṇāni
Accusativeprādhyeṣaṇam prādhyeṣaṇe prādhyeṣaṇāni
Instrumentalprādhyeṣaṇena prādhyeṣaṇābhyām prādhyeṣaṇaiḥ
Dativeprādhyeṣaṇāya prādhyeṣaṇābhyām prādhyeṣaṇebhyaḥ
Ablativeprādhyeṣaṇāt prādhyeṣaṇābhyām prādhyeṣaṇebhyaḥ
Genitiveprādhyeṣaṇasya prādhyeṣaṇayoḥ prādhyeṣaṇānām
Locativeprādhyeṣaṇe prādhyeṣaṇayoḥ prādhyeṣaṇeṣu

Compound prādhyeṣaṇa -

Adverb -prādhyeṣaṇam -prādhyeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria