Declension table of ?prādhyayana

Deva

NeuterSingularDualPlural
Nominativeprādhyayanam prādhyayane prādhyayanāni
Vocativeprādhyayana prādhyayane prādhyayanāni
Accusativeprādhyayanam prādhyayane prādhyayanāni
Instrumentalprādhyayanena prādhyayanābhyām prādhyayanaiḥ
Dativeprādhyayanāya prādhyayanābhyām prādhyayanebhyaḥ
Ablativeprādhyayanāt prādhyayanābhyām prādhyayanebhyaḥ
Genitiveprādhyayanasya prādhyayanayoḥ prādhyayanānām
Locativeprādhyayane prādhyayanayoḥ prādhyayaneṣu

Compound prādhyayana -

Adverb -prādhyayanam -prādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria