Declension table of ?prādhvana

Deva

NeuterSingularDualPlural
Nominativeprādhvanam prādhvane prādhvanāni
Vocativeprādhvana prādhvane prādhvanāni
Accusativeprādhvanam prādhvane prādhvanāni
Instrumentalprādhvanena prādhvanābhyām prādhvanaiḥ
Dativeprādhvanāya prādhvanābhyām prādhvanebhyaḥ
Ablativeprādhvanāt prādhvanābhyām prādhvanebhyaḥ
Genitiveprādhvanasya prādhvanayoḥ prādhvanānām
Locativeprādhvane prādhvanayoḥ prādhvaneṣu

Compound prādhvana -

Adverb -prādhvanam -prādhvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria