Declension table of ?prādhva

Deva

MasculineSingularDualPlural
Nominativeprādhvaḥ prādhvau prādhvāḥ
Vocativeprādhva prādhvau prādhvāḥ
Accusativeprādhvam prādhvau prādhvān
Instrumentalprādhvena prādhvābhyām prādhvaiḥ prādhvebhiḥ
Dativeprādhvāya prādhvābhyām prādhvebhyaḥ
Ablativeprādhvāt prādhvābhyām prādhvebhyaḥ
Genitiveprādhvasya prādhvayoḥ prādhvānām
Locativeprādhve prādhvayoḥ prādhveṣu

Compound prādhva -

Adverb -prādhvam -prādhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria