Declension table of ?prādhītā

Deva

FeminineSingularDualPlural
Nominativeprādhītā prādhīte prādhītāḥ
Vocativeprādhīte prādhīte prādhītāḥ
Accusativeprādhītām prādhīte prādhītāḥ
Instrumentalprādhītayā prādhītābhyām prādhītābhiḥ
Dativeprādhītāyai prādhītābhyām prādhītābhyaḥ
Ablativeprādhītāyāḥ prādhītābhyām prādhītābhyaḥ
Genitiveprādhītāyāḥ prādhītayoḥ prādhītānām
Locativeprādhītāyām prādhītayoḥ prādhītāsu

Adverb -prādhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria