Declension table of ?prādheyā

Deva

FeminineSingularDualPlural
Nominativeprādheyā prādheye prādheyāḥ
Vocativeprādheye prādheye prādheyāḥ
Accusativeprādheyām prādheye prādheyāḥ
Instrumentalprādheyayā prādheyābhyām prādheyābhiḥ
Dativeprādheyāyai prādheyābhyām prādheyābhyaḥ
Ablativeprādheyāyāḥ prādheyābhyām prādheyābhyaḥ
Genitiveprādheyāyāḥ prādheyayoḥ prādheyānām
Locativeprādheyāyām prādheyayoḥ prādheyāsu

Adverb -prādheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria