Declension table of ?prādhānika

Deva

NeuterSingularDualPlural
Nominativeprādhānikam prādhānike prādhānikāni
Vocativeprādhānika prādhānike prādhānikāni
Accusativeprādhānikam prādhānike prādhānikāni
Instrumentalprādhānikena prādhānikābhyām prādhānikaiḥ
Dativeprādhānikāya prādhānikābhyām prādhānikebhyaḥ
Ablativeprādhānikāt prādhānikābhyām prādhānikebhyaḥ
Genitiveprādhānikasya prādhānikayoḥ prādhānikānām
Locativeprādhānike prādhānikayoḥ prādhānikeṣu

Compound prādhānika -

Adverb -prādhānikam -prādhānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria