Declension table of ?prādhānika

Deva

MasculineSingularDualPlural
Nominativeprādhānikaḥ prādhānikau prādhānikāḥ
Vocativeprādhānika prādhānikau prādhānikāḥ
Accusativeprādhānikam prādhānikau prādhānikān
Instrumentalprādhānikena prādhānikābhyām prādhānikaiḥ prādhānikebhiḥ
Dativeprādhānikāya prādhānikābhyām prādhānikebhyaḥ
Ablativeprādhānikāt prādhānikābhyām prādhānikebhyaḥ
Genitiveprādhānikasya prādhānikayoḥ prādhānikānām
Locativeprādhānike prādhānikayoḥ prādhānikeṣu

Compound prādhānika -

Adverb -prādhānikam -prādhānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria