Declension table of ?prādeśin

Deva

MasculineSingularDualPlural
Nominativeprādeśī prādeśinau prādeśinaḥ
Vocativeprādeśin prādeśinau prādeśinaḥ
Accusativeprādeśinam prādeśinau prādeśinaḥ
Instrumentalprādeśinā prādeśibhyām prādeśibhiḥ
Dativeprādeśine prādeśibhyām prādeśibhyaḥ
Ablativeprādeśinaḥ prādeśibhyām prādeśibhyaḥ
Genitiveprādeśinaḥ prādeśinoḥ prādeśinām
Locativeprādeśini prādeśinoḥ prādeśiṣu

Compound prādeśi -

Adverb -prādeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria