Declension table of ?prādeśikā

Deva

FeminineSingularDualPlural
Nominativeprādeśikā prādeśike prādeśikāḥ
Vocativeprādeśike prādeśike prādeśikāḥ
Accusativeprādeśikām prādeśike prādeśikāḥ
Instrumentalprādeśikayā prādeśikābhyām prādeśikābhiḥ
Dativeprādeśikāyai prādeśikābhyām prādeśikābhyaḥ
Ablativeprādeśikāyāḥ prādeśikābhyām prādeśikābhyaḥ
Genitiveprādeśikāyāḥ prādeśikayoḥ prādeśikānām
Locativeprādeśikāyām prādeśikayoḥ prādeśikāsu

Adverb -prādeśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria