Declension table of ?prādeśika

Deva

NeuterSingularDualPlural
Nominativeprādeśikam prādeśike prādeśikāni
Vocativeprādeśika prādeśike prādeśikāni
Accusativeprādeśikam prādeśike prādeśikāni
Instrumentalprādeśikena prādeśikābhyām prādeśikaiḥ
Dativeprādeśikāya prādeśikābhyām prādeśikebhyaḥ
Ablativeprādeśikāt prādeśikābhyām prādeśikebhyaḥ
Genitiveprādeśikasya prādeśikayoḥ prādeśikānām
Locativeprādeśike prādeśikayoḥ prādeśikeṣu

Compound prādeśika -

Adverb -prādeśikam -prādeśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria