Declension table of ?prādeśapādī

Deva

FeminineSingularDualPlural
Nominativeprādeśapādī prādeśapādyau prādeśapādyaḥ
Vocativeprādeśapādi prādeśapādyau prādeśapādyaḥ
Accusativeprādeśapādīm prādeśapādyau prādeśapādīḥ
Instrumentalprādeśapādyā prādeśapādībhyām prādeśapādībhiḥ
Dativeprādeśapādyai prādeśapādībhyām prādeśapādībhyaḥ
Ablativeprādeśapādyāḥ prādeśapādībhyām prādeśapādībhyaḥ
Genitiveprādeśapādyāḥ prādeśapādyoḥ prādeśapādīnām
Locativeprādeśapādyām prādeśapādyoḥ prādeśapādīṣu

Compound prādeśapādi - prādeśapādī -

Adverb -prādeśapādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria