Declension table of ?prādeśapāda

Deva

NeuterSingularDualPlural
Nominativeprādeśapādam prādeśapāde prādeśapādāni
Vocativeprādeśapāda prādeśapāde prādeśapādāni
Accusativeprādeśapādam prādeśapāde prādeśapādāni
Instrumentalprādeśapādena prādeśapādābhyām prādeśapādaiḥ
Dativeprādeśapādāya prādeśapādābhyām prādeśapādebhyaḥ
Ablativeprādeśapādāt prādeśapādābhyām prādeśapādebhyaḥ
Genitiveprādeśapādasya prādeśapādayoḥ prādeśapādānām
Locativeprādeśapāde prādeśapādayoḥ prādeśapādeṣu

Compound prādeśapāda -

Adverb -prādeśapādam -prādeśapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria