Declension table of ?prādeśapāda

Deva

MasculineSingularDualPlural
Nominativeprādeśapādaḥ prādeśapādau prādeśapādāḥ
Vocativeprādeśapāda prādeśapādau prādeśapādāḥ
Accusativeprādeśapādam prādeśapādau prādeśapādān
Instrumentalprādeśapādena prādeśapādābhyām prādeśapādaiḥ prādeśapādebhiḥ
Dativeprādeśapādāya prādeśapādābhyām prādeśapādebhyaḥ
Ablativeprādeśapādāt prādeśapādābhyām prādeśapādebhyaḥ
Genitiveprādeśapādasya prādeśapādayoḥ prādeśapādānām
Locativeprādeśapāde prādeśapādayoḥ prādeśapādeṣu

Compound prādeśapāda -

Adverb -prādeśapādam -prādeśapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria