Declension table of ?prādeśamātrī

Deva

FeminineSingularDualPlural
Nominativeprādeśamātrī prādeśamātryau prādeśamātryaḥ
Vocativeprādeśamātri prādeśamātryau prādeśamātryaḥ
Accusativeprādeśamātrīm prādeśamātryau prādeśamātrīḥ
Instrumentalprādeśamātryā prādeśamātrībhyām prādeśamātrībhiḥ
Dativeprādeśamātryai prādeśamātrībhyām prādeśamātrībhyaḥ
Ablativeprādeśamātryāḥ prādeśamātrībhyām prādeśamātrībhyaḥ
Genitiveprādeśamātryāḥ prādeśamātryoḥ prādeśamātrīṇām
Locativeprādeśamātryām prādeśamātryoḥ prādeśamātrīṣu

Compound prādeśamātri - prādeśamātrī -

Adverb -prādeśamātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria