Declension table of ?prādeśamātra

Deva

NeuterSingularDualPlural
Nominativeprādeśamātram prādeśamātre prādeśamātrāṇi
Vocativeprādeśamātra prādeśamātre prādeśamātrāṇi
Accusativeprādeśamātram prādeśamātre prādeśamātrāṇi
Instrumentalprādeśamātreṇa prādeśamātrābhyām prādeśamātraiḥ
Dativeprādeśamātrāya prādeśamātrābhyām prādeśamātrebhyaḥ
Ablativeprādeśamātrāt prādeśamātrābhyām prādeśamātrebhyaḥ
Genitiveprādeśamātrasya prādeśamātrayoḥ prādeśamātrāṇām
Locativeprādeśamātre prādeśamātrayoḥ prādeśamātreṣu

Compound prādeśamātra -

Adverb -prādeśamātram -prādeśamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria