Declension table of ?prādeśāyāmā

Deva

FeminineSingularDualPlural
Nominativeprādeśāyāmā prādeśāyāme prādeśāyāmāḥ
Vocativeprādeśāyāme prādeśāyāme prādeśāyāmāḥ
Accusativeprādeśāyāmām prādeśāyāme prādeśāyāmāḥ
Instrumentalprādeśāyāmayā prādeśāyāmābhyām prādeśāyāmābhiḥ
Dativeprādeśāyāmāyai prādeśāyāmābhyām prādeśāyāmābhyaḥ
Ablativeprādeśāyāmāyāḥ prādeśāyāmābhyām prādeśāyāmābhyaḥ
Genitiveprādeśāyāmāyāḥ prādeśāyāmayoḥ prādeśāyāmānām
Locativeprādeśāyāmāyām prādeśāyāmayoḥ prādeśāyāmāsu

Adverb -prādeśāyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria