Declension table of ?prādeśāyāma

Deva

NeuterSingularDualPlural
Nominativeprādeśāyāmam prādeśāyāme prādeśāyāmāni
Vocativeprādeśāyāma prādeśāyāme prādeśāyāmāni
Accusativeprādeśāyāmam prādeśāyāme prādeśāyāmāni
Instrumentalprādeśāyāmena prādeśāyāmābhyām prādeśāyāmaiḥ
Dativeprādeśāyāmāya prādeśāyāmābhyām prādeśāyāmebhyaḥ
Ablativeprādeśāyāmāt prādeśāyāmābhyām prādeśāyāmebhyaḥ
Genitiveprādeśāyāmasya prādeśāyāmayoḥ prādeśāyāmānām
Locativeprādeśāyāme prādeśāyāmayoḥ prādeśāyāmeṣu

Compound prādeśāyāma -

Adverb -prādeśāyāmam -prādeśāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria