Declension table of prādeśa

Deva

MasculineSingularDualPlural
Nominativeprādeśaḥ prādeśau prādeśāḥ
Vocativeprādeśa prādeśau prādeśāḥ
Accusativeprādeśam prādeśau prādeśān
Instrumentalprādeśena prādeśābhyām prādeśaiḥ prādeśebhiḥ
Dativeprādeśāya prādeśābhyām prādeśebhyaḥ
Ablativeprādeśāt prādeśābhyām prādeśebhyaḥ
Genitiveprādeśasya prādeśayoḥ prādeśānām
Locativeprādeśe prādeśayoḥ prādeśeṣu

Compound prādeśa -

Adverb -prādeśam -prādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria