Declension table of ?prācyavāṭa

Deva

MasculineSingularDualPlural
Nominativeprācyavāṭaḥ prācyavāṭau prācyavāṭāḥ
Vocativeprācyavāṭa prācyavāṭau prācyavāṭāḥ
Accusativeprācyavāṭam prācyavāṭau prācyavāṭān
Instrumentalprācyavāṭena prācyavāṭābhyām prācyavāṭaiḥ prācyavāṭebhiḥ
Dativeprācyavāṭāya prācyavāṭābhyām prācyavāṭebhyaḥ
Ablativeprācyavāṭāt prācyavāṭābhyām prācyavāṭebhyaḥ
Genitiveprācyavāṭasya prācyavāṭayoḥ prācyavāṭānām
Locativeprācyavāṭe prācyavāṭayoḥ prācyavāṭeṣu

Compound prācyavāṭa -

Adverb -prācyavāṭam -prācyavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria