Declension table of ?prācyasaptasama

Deva

MasculineSingularDualPlural
Nominativeprācyasaptasamaḥ prācyasaptasamau prācyasaptasamāḥ
Vocativeprācyasaptasama prācyasaptasamau prācyasaptasamāḥ
Accusativeprācyasaptasamam prācyasaptasamau prācyasaptasamān
Instrumentalprācyasaptasamena prācyasaptasamābhyām prācyasaptasamaiḥ prācyasaptasamebhiḥ
Dativeprācyasaptasamāya prācyasaptasamābhyām prācyasaptasamebhyaḥ
Ablativeprācyasaptasamāt prācyasaptasamābhyām prācyasaptasamebhyaḥ
Genitiveprācyasaptasamasya prācyasaptasamayoḥ prācyasaptasamānām
Locativeprācyasaptasame prācyasaptasamayoḥ prācyasaptasameṣu

Compound prācyasaptasama -

Adverb -prācyasaptasamam -prācyasaptasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria