Declension table of ?prācyapāñcālī

Deva

FeminineSingularDualPlural
Nominativeprācyapāñcālī prācyapāñcālyau prācyapāñcālyaḥ
Vocativeprācyapāñcāli prācyapāñcālyau prācyapāñcālyaḥ
Accusativeprācyapāñcālīm prācyapāñcālyau prācyapāñcālīḥ
Instrumentalprācyapāñcālyā prācyapāñcālībhyām prācyapāñcālībhiḥ
Dativeprācyapāñcālyai prācyapāñcālībhyām prācyapāñcālībhyaḥ
Ablativeprācyapāñcālyāḥ prācyapāñcālībhyām prācyapāñcālībhyaḥ
Genitiveprācyapāñcālyāḥ prācyapāñcālyoḥ prācyapāñcālīnām
Locativeprācyapāñcālyām prācyapāñcālyoḥ prācyapāñcālīṣu

Compound prācyapāñcāli - prācyapāñcālī -

Adverb -prācyapāñcāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria