Declension table of ?prācyādhvaryu

Deva

MasculineSingularDualPlural
Nominativeprācyādhvaryuḥ prācyādhvaryū prācyādhvaryavaḥ
Vocativeprācyādhvaryo prācyādhvaryū prācyādhvaryavaḥ
Accusativeprācyādhvaryum prācyādhvaryū prācyādhvaryūn
Instrumentalprācyādhvaryuṇā prācyādhvaryubhyām prācyādhvaryubhiḥ
Dativeprācyādhvaryave prācyādhvaryubhyām prācyādhvaryubhyaḥ
Ablativeprācyādhvaryoḥ prācyādhvaryubhyām prācyādhvaryubhyaḥ
Genitiveprācyādhvaryoḥ prācyādhvaryvoḥ prācyādhvaryūṇām
Locativeprācyādhvaryau prācyādhvaryvoḥ prācyādhvaryuṣu

Compound prācyādhvaryu -

Adverb -prācyādhvaryu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria