Declension table of ?prācinvat

Deva

MasculineSingularDualPlural
Nominativeprācinvān prācinvantau prācinvantaḥ
Vocativeprācinvan prācinvantau prācinvantaḥ
Accusativeprācinvantam prācinvantau prācinvataḥ
Instrumentalprācinvatā prācinvadbhyām prācinvadbhiḥ
Dativeprācinvate prācinvadbhyām prācinvadbhyaḥ
Ablativeprācinvataḥ prācinvadbhyām prācinvadbhyaḥ
Genitiveprācinvataḥ prācinvatoḥ prācinvatām
Locativeprācinvati prācinvatoḥ prācinvatsu

Compound prācinvat -

Adverb -prācinvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria