Declension table of ?prācīsarasvatīmāhātmya

Deva

NeuterSingularDualPlural
Nominativeprācīsarasvatīmāhātmyam prācīsarasvatīmāhātmye prācīsarasvatīmāhātmyāni
Vocativeprācīsarasvatīmāhātmya prācīsarasvatīmāhātmye prācīsarasvatīmāhātmyāni
Accusativeprācīsarasvatīmāhātmyam prācīsarasvatīmāhātmye prācīsarasvatīmāhātmyāni
Instrumentalprācīsarasvatīmāhātmyena prācīsarasvatīmāhātmyābhyām prācīsarasvatīmāhātmyaiḥ
Dativeprācīsarasvatīmāhātmyāya prācīsarasvatīmāhātmyābhyām prācīsarasvatīmāhātmyebhyaḥ
Ablativeprācīsarasvatīmāhātmyāt prācīsarasvatīmāhātmyābhyām prācīsarasvatīmāhātmyebhyaḥ
Genitiveprācīsarasvatīmāhātmyasya prācīsarasvatīmāhātmyayoḥ prācīsarasvatīmāhātmyānām
Locativeprācīsarasvatīmāhātmye prācīsarasvatīmāhātmyayoḥ prācīsarasvatīmāhātmyeṣu

Compound prācīsarasvatīmāhātmya -

Adverb -prācīsarasvatīmāhātmyam -prācīsarasvatīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria