Declension table of ?prācīnavaṃśā

Deva

FeminineSingularDualPlural
Nominativeprācīnavaṃśā prācīnavaṃśe prācīnavaṃśāḥ
Vocativeprācīnavaṃśe prācīnavaṃśe prācīnavaṃśāḥ
Accusativeprācīnavaṃśām prācīnavaṃśe prācīnavaṃśāḥ
Instrumentalprācīnavaṃśayā prācīnavaṃśābhyām prācīnavaṃśābhiḥ
Dativeprācīnavaṃśāyai prācīnavaṃśābhyām prācīnavaṃśābhyaḥ
Ablativeprācīnavaṃśāyāḥ prācīnavaṃśābhyām prācīnavaṃśābhyaḥ
Genitiveprācīnavaṃśāyāḥ prācīnavaṃśayoḥ prācīnavaṃśānām
Locativeprācīnavaṃśāyām prācīnavaṃśayoḥ prācīnavaṃśāsu

Adverb -prācīnavaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria