Declension table of prācīnavaṃśa

Deva

NeuterSingularDualPlural
Nominativeprācīnavaṃśam prācīnavaṃśe prācīnavaṃśāni
Vocativeprācīnavaṃśa prācīnavaṃśe prācīnavaṃśāni
Accusativeprācīnavaṃśam prācīnavaṃśe prācīnavaṃśāni
Instrumentalprācīnavaṃśena prācīnavaṃśābhyām prācīnavaṃśaiḥ
Dativeprācīnavaṃśāya prācīnavaṃśābhyām prācīnavaṃśebhyaḥ
Ablativeprācīnavaṃśāt prācīnavaṃśābhyām prācīnavaṃśebhyaḥ
Genitiveprācīnavaṃśasya prācīnavaṃśayoḥ prācīnavaṃśānām
Locativeprācīnavaṃśe prācīnavaṃśayoḥ prācīnavaṃśeṣu

Compound prācīnavaṃśa -

Adverb -prācīnavaṃśam -prācīnavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria