Declension table of prācīnavaṃśa

Deva

MasculineSingularDualPlural
Nominativeprācīnavaṃśaḥ prācīnavaṃśau prācīnavaṃśāḥ
Vocativeprācīnavaṃśa prācīnavaṃśau prācīnavaṃśāḥ
Accusativeprācīnavaṃśam prācīnavaṃśau prācīnavaṃśān
Instrumentalprācīnavaṃśena prācīnavaṃśābhyām prācīnavaṃśaiḥ prācīnavaṃśebhiḥ
Dativeprācīnavaṃśāya prācīnavaṃśābhyām prācīnavaṃśebhyaḥ
Ablativeprācīnavaṃśāt prācīnavaṃśābhyām prācīnavaṃśebhyaḥ
Genitiveprācīnavaṃśasya prācīnavaṃśayoḥ prācīnavaṃśānām
Locativeprācīnavaṃśe prācīnavaṃśayoḥ prācīnavaṃśeṣu

Compound prācīnavaṃśa -

Adverb -prācīnavaṃśam -prācīnavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria