Declension table of ?prācīnavṛtti

Deva

FeminineSingularDualPlural
Nominativeprācīnavṛttiḥ prācīnavṛttī prācīnavṛttayaḥ
Vocativeprācīnavṛtte prācīnavṛttī prācīnavṛttayaḥ
Accusativeprācīnavṛttim prācīnavṛttī prācīnavṛttīḥ
Instrumentalprācīnavṛttyā prācīnavṛttibhyām prācīnavṛttibhiḥ
Dativeprācīnavṛttyai prācīnavṛttaye prācīnavṛttibhyām prācīnavṛttibhyaḥ
Ablativeprācīnavṛttyāḥ prācīnavṛtteḥ prācīnavṛttibhyām prācīnavṛttibhyaḥ
Genitiveprācīnavṛttyāḥ prācīnavṛtteḥ prācīnavṛttyoḥ prācīnavṛttīnām
Locativeprācīnavṛttyām prācīnavṛttau prācīnavṛttyoḥ prācīnavṛttiṣu

Compound prācīnavṛtti -

Adverb -prācīnavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria