Declension table of ?prācīnatva

Deva

NeuterSingularDualPlural
Nominativeprācīnatvam prācīnatve prācīnatvāni
Vocativeprācīnatva prācīnatve prācīnatvāni
Accusativeprācīnatvam prācīnatve prācīnatvāni
Instrumentalprācīnatvena prācīnatvābhyām prācīnatvaiḥ
Dativeprācīnatvāya prācīnatvābhyām prācīnatvebhyaḥ
Ablativeprācīnatvāt prācīnatvābhyām prācīnatvebhyaḥ
Genitiveprācīnatvasya prācīnatvayoḥ prācīnatvānām
Locativeprācīnatve prācīnatvayoḥ prācīnatveṣu

Compound prācīnatva -

Adverb -prācīnatvam -prācīnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria