Declension table of ?prācīnatāna

Deva

MasculineSingularDualPlural
Nominativeprācīnatānaḥ prācīnatānau prācīnatānāḥ
Vocativeprācīnatāna prācīnatānau prācīnatānāḥ
Accusativeprācīnatānam prācīnatānau prācīnatānān
Instrumentalprācīnatānena prācīnatānābhyām prācīnatānaiḥ prācīnatānebhiḥ
Dativeprācīnatānāya prācīnatānābhyām prācīnatānebhyaḥ
Ablativeprācīnatānāt prācīnatānābhyām prācīnatānebhyaḥ
Genitiveprācīnatānasya prācīnatānayoḥ prācīnatānānām
Locativeprācīnatāne prācīnatānayoḥ prācīnatāneṣu

Compound prācīnatāna -

Adverb -prācīnatānam -prācīnatānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria